Original

यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ।समानेतुं नलं मातरयोध्यां नगरीमितः ॥ १६ ॥

Segmented

यथा च अहम् समानीता सुदेवेन आशु बान्धवान् तेन एव मङ्गलेन आशु सुदेवो यातु माचिरम् समानेतुम् नलम् मातः अयोध्याम् नगरीम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
समानीता समानी pos=va,g=f,c=1,n=s,f=part
सुदेवेन सुदेव pos=n,g=m,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
मङ्गलेन मङ्गल pos=n,g=n,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
माचिरम् माचिरम् pos=i
समानेतुम् समानी pos=vi
नलम् नल pos=n,g=m,c=2,n=s
मातः अयोध्या pos=n,g=f,c=2,n=s
अयोध्याम् नगरी pos=n,g=f,c=2,n=s
नगरीम् इतस् pos=i