Original

यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥ १५ ॥

Segmented

यथा न नृपतिः भीमः प्रतिपद्येत मे मतम् तथा त्वया प्रयत्तव्यम् मम चेद् प्रियम् इच्छसि

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रतिपद्येत प्रतिपद् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
प्रयत्तव्यम् प्रयत् pos=va,g=n,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat