Original

तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥ १२ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा त्वरितो ऽहम् इह आगतः श्रुत्वा प्रमाणम् भवती राज्ञः च एव निवेदय

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वरितो त्वरित pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
भवती भवत् pos=a,g=f,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
निवेदय निवेदय् pos=v,p=2,n=s,l=lot