Original

बृहदश्व उवाच ।अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

बृहदश्व उवाच अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः प्रत्येत्य नगरम् भैमीम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
पर्णादो पर्णाद pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
प्रत्येत्य प्रत्ये pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
भैमीम् भैमी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan