Original

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥ ८ ॥

Segmented

अथ तान् अब्रवीद् भैमी सर्व-राष्ट्रेषु इदम् वचः ब्रुवध्वम् जनसंसत्सु तत्र तत्र पुनः

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भैमी भैमी pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
राष्ट्रेषु राष्ट्र pos=n,g=m,c=7,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ब्रुवध्वम् ब्रू pos=v,p=2,n=p,l=lot
जनसंसत्सु तत्र pos=i
तत्र तत्र pos=i
तत्र पुनर् pos=i
पुनः पुनर् pos=i