Original

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः ।दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥ ७ ॥

Segmented

ततो विदर्भ-अधिपतेः नियोगाद् ब्राह्मण-ऋषभाः दमयन्तीम् अथो दृष्ट्वा प्रस्थिताः स्म इति अथ अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विदर्भ विदर्भ pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अथो अथो pos=i
दृष्ट्वा दृश् pos=vi
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan