Original

तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः ।प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥ ६ ॥

Segmented

तया प्रचोदितो राजा ब्राह्मणान् वश-वर्तिन् प्रास्थापयद् दिशः सर्वा यतध्वम् नल-दर्शने

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
प्रचोदितो प्रचोदय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वश वश pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=2,n=p
प्रास्थापयद् प्रस्थापय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
यतध्वम् यत् pos=v,p=2,n=p,l=lot
नल नल pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s