Original

अपकृष्य च लज्जां मां स्वयमुक्तवती नृप ।प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥ ५ ॥

Segmented

अपकृष्य च लज्जाम् माम् स्वयम् उक्तवती नृप प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने

Analysis

Word Lemma Parse
अपकृष्य अपकृष् pos=vi
pos=i
लज्जाम् लज्जा pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
स्वयम् स्वयम् pos=i
उक्तवती वच् pos=va,g=f,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
प्रयतन्तु प्रयत् pos=v,p=3,n=p,l=lot
तव त्वद् pos=n,g=,c=6,n=s
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s