Original

ततो भीमं महाराज भार्या वचनमब्रवीत् ।दमयन्ती तव सुता भर्तारमनुशोचति ॥ ४ ॥

Segmented

ततो भीमम् महा-राज भार्या वचनम् अब्रवीत् दमयन्ती तव सुता भर्तारम् अनुशोचति

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat