Original

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥ ३ ॥

Segmented

तद्-अवस्थाम् तु ताम् दृष्ट्वा सर्वम् अन्तःपुरम् तदा हाहा-भूतम् अतीव आसीत् भृशम् च प्ररुरोद ह

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
तदा तदा pos=i
हाहा हाहा pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अतीव अतीव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
pos=i
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i