Original

तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते ।श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥ २२ ॥

Segmented

तत् च वाक्यम् तथा सर्वे तत्र तत्र विशाम् पते श्रावयांचक्रिरे विप्रा दमयन्त्या यथा ईरितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
श्रावयांचक्रिरे श्रावय् pos=v,p=3,n=p,l=lit
विप्रा विप्र pos=n,g=m,c=1,n=p
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
यथा यथा pos=i
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part