Original

ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् ।अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥ २१ ॥

Segmented

ते पुराणि सराष्ट्राणि ग्रामान् घोषांस् तथा आश्रमान् अन्वेषन्तो नलम् राजन् न अधिजग्मुः द्विजातयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
सराष्ट्राणि सराष्ट्र pos=a,g=n,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
घोषांस् घोष pos=n,g=m,c=2,n=p
तथा तथा pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
अन्वेषन्तो अन्विष् pos=va,g=m,c=1,n=p,f=part
नलम् नल pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p