Original

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् ।नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥ २० ॥

Segmented

एवम् उक्तास् तु अगच्छन् ते ब्राह्मणाः सर्वतोदिशम् नलम् मृगयितुम् राजंस् तथा व्यसनिनम् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i
नलम् नल pos=n,g=m,c=2,n=s
मृगयितुम् मृगय् pos=vi
राजंस् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
व्यसनिनम् व्यसनिन् pos=a,g=m,c=2,n=s
तदा तदा pos=i