Original

बृहदश्व उवाच ।दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् ॥ २ ॥

Segmented

बृहदश्व उवाच दमयन्त्या तथा उक्ता तु सा देवी भृश-दुःखिता बाष्पेण पिहिता राजन् न उत्तरम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
पिहिता पिधा pos=va,g=f,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan