Original

यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् ।यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥ १९ ॥

Segmented

यदि वा असौ समृद्धः स्याद् यदि वा अपि अधनः भवेत् यदि वा अपि अर्थ-कामः स्यात् ज्ञेयम् अस्य चिकीर्षितम्

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
समृद्धः समृध् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अधनः अधन pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अर्थ अर्थ pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
अस्य इदम् pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s