Original

यथा च वो न जानीयाच्चरतो भीमशासनात् ।पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥ १८ ॥

Segmented

यथा च वो न जानीयात् चरतः भीम-शासनात् पुनरागमनम् च एव तथा कार्यम् अतन्द्रितैः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
वो त्वद् pos=n,g=,c=2,n=p
pos=i
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
चरतः चर् pos=va,g=m,c=2,n=p,f=part
भीम भीम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
पुनरागमनम् पुनरागमन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अतन्द्रितैः अतन्द्रित pos=a,g=m,c=3,n=p