Original

यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः ।तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥ १७ ॥

Segmented

यत् च वो वचनम् श्रुत्वा ब्रूयात् प्रतिवचो नरः तद् आदाय वचः क्षिप्रम् मे आवेदय् द्विज-उत्तमाः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
प्रतिवचो प्रतिवचस् pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
मे मद् pos=n,g=,c=6,n=s
आवेदय् आवेदय् pos=va,g=n,c=1,n=s,f=krtya
द्विज द्विज pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p