Original

एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन ।स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥ १६ ॥

Segmented

एवम् ब्रुवाणान् यदि वः प्रतिब्रूयात् हि कश्चन स नरः सर्वथा ज्ञेयः कः च असौ क्व च वर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणान् ब्रू pos=va,g=m,c=2,n=p,f=part
यदि यदि pos=i
वः त्वद् pos=n,g=,c=2,n=p
प्रतिब्रूयात् प्रतिब्रू pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
कः pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat