Original

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा ।संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १४ ॥

Segmented

ख्यातः प्राज्ञः कुलीनः च स अनुक्रोशः च त्वम् सदा संवृत्तो निरनुक्रोशः शङ्के मद्-भाग्य-संक्षयात्

Analysis

Word Lemma Parse
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
pos=i
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
संवृत्तो संवृत् pos=va,g=m,c=1,n=s,f=part
निरनुक्रोशः निरनुक्रोश pos=a,g=m,c=1,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
मद् मद् pos=n,comp=y
भाग्य भाग्य pos=n,comp=y
संक्षयात् संक्षय pos=n,g=m,c=5,n=s