Original

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा ।तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥ १३ ॥

Segmented

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा तन् नष्टम् उभयम् कस्माद् धर्म-ज्ञस्य सतस् तव

Analysis

Word Lemma Parse
भर्तव्या भृ pos=va,g=f,c=1,n=s,f=krtya
रक्षणीया रक्ष् pos=va,g=f,c=1,n=s,f=krtya
pos=i
पत्नी पत्नी pos=n,g=f,c=1,n=s
हि हि pos=i
पतिना पति pos=n,g=m,c=3,n=s
सदा सदा pos=i
तन् तद् pos=n,g=n,c=1,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
उभयम् उभय pos=a,g=n,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
सतस् अस् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s