Original

सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी ।दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥ १० ॥

Segmented

सा वै यथा समादिष्टा तत्र आस्ते त्वद्-प्रतीक्षिन् दह्यमाना भृशम् बाला वस्त्र-अर्धेन अभिसंवृता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
यथा यथा pos=i
समादिष्टा समादिस् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
प्रतीक्षिन् प्रतीक्षिन् pos=a,g=f,c=1,n=s
दह्यमाना दह् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i
बाला बाल pos=a,g=f,c=1,n=s
वस्त्र वस्त्र pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
अभिसंवृता अभिसंवृ pos=va,g=f,c=1,n=s,f=part