Original

दमयन्त्युवाच ।मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते ।नरवीरस्य वै तस्य नलस्यानयने यत ॥ १ ॥

Segmented

दमयन्ती उवाच माम् चेद् इच्छसि जीवन्तीम् मातः सत्यम् ब्रवीमि ते नर-वीरस्य वै तस्य नलस्य आनयने यत

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
जीवन्तीम् जीव् pos=va,g=f,c=2,n=s,f=part
मातः मातृ pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
नर नर pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नलस्य नल pos=n,g=m,c=6,n=s
आनयने आनयन pos=n,g=n,c=7,n=s
यत यत् pos=v,p=2,n=s,l=lot