Original

बृहदश्व उवाच ।तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते ।सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ ९ ॥

Segmented

बृहदश्व उवाच तत् श्रुत्वा वचनम् तस्य सुदेवस्य विशाम् पते सुनन्दा शोधयामास पिप्लु-प्रच्छादनम् मलम्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुदेवस्य सुदेव pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सुनन्दा सुनन्दा pos=n,g=f,c=1,n=s
शोधयामास शोधय् pos=v,p=3,n=s,l=lit
पिप्लु पिप्लु pos=n,comp=y
प्रच्छादनम् प्रच्छादन pos=a,g=n,c=2,n=s
मलम् मल pos=n,g=n,c=2,n=s