Original

अनेन वपुषा बाला पिप्लुनानेन चैव ह ।लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ ८ ॥

Segmented

अनेन वपुषा बाला पिप्लुना अनेन च एव ह लक्षिता इयम् मया देवी पिहितो ऽग्निः इव ऊष्मणा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
बाला बाल pos=a,g=f,c=1,n=s
पिप्लुना पिप्लु pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i
लक्षिता लक्षय् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
पिहितो पिधा pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ऊष्मणा ऊष्मन् pos=n,g=m,c=3,n=s