Original

प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते ।न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥ ७ ॥

Segmented

प्रतिपद्-कलुषा इव इन्दोः लेखा न अति विराजते न च अस्याः नश्यते रूपम् वपुः मल-समाचितम् असंस्कृतम् अपि व्यक्तम् भाति काञ्चन-संनिभम्

Analysis

Word Lemma Parse
प्रतिपद् प्रतिपद् pos=n,comp=y
कलुषा कलुष pos=a,g=f,c=1,n=s
इव इव pos=i
इन्दोः इन्दु pos=n,g=m,c=6,n=s
लेखा लेखा pos=n,g=f,c=1,n=s
pos=i
अति अति pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
नश्यते नश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
मल मल pos=n,comp=y
समाचितम् समाचि pos=va,g=n,c=1,n=s,f=part
असंस्कृतम् असंस्कृत pos=a,g=n,c=1,n=s
अपि अपि pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
काञ्चन काञ्चन pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s