Original

मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः ।चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥ ६ ॥

Segmented

मलेन संवृतो हि अस्याः तनु-अभ्रेण इव चन्द्रमाः चिह्न-भूतः विभूति-अर्थम् अयम् धात्रा विनिर्मितः

Analysis

Word Lemma Parse
मलेन मल pos=n,g=m,c=3,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
तनु तनु pos=a,comp=y
अभ्रेण अभ्र pos=n,g=n,c=3,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
चिह्न चिह्न pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
विभूति विभूति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part