Original

अस्या रूपेण सदृशी मानुषी नेह विद्यते ।अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ।श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया ॥ ५ ॥

Segmented

अस्या रूपेण सदृशी मानुषी न इह विद्यते अस्याः च एव भ्रुवोः मध्ये सहजः पिप्लुः उत्तमः श्यामायाः पद्म-संकाशः लक्षितो ऽन्तर्हितो मया

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
सदृशी सदृश pos=a,g=f,c=1,n=s
मानुषी मानुषी pos=n,g=f,c=1,n=s
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
सहजः सहज pos=a,g=m,c=1,n=s
पिप्लुः पिप्लु pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
श्यामायाः श्यामा pos=n,g=f,c=6,n=s
पद्म पद्म pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
लक्षितो लक्षय् pos=va,g=m,c=1,n=s,f=part
ऽन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s