Original

स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः ।दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥ ३ ॥

Segmented

स वै द्यूते जितो भ्रात्रा हृत-राज्यः महीपतिः दमयन्त्या गतः सार्धम् न प्रज्ञायत कर्हिचित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
कर्हिचित् कर्हिचित् pos=i