Original

सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी ।विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ २६ ॥

Segmented

सा व्युष्टा रजनीम् तत्र पितुः वेश्मनि भामिनी विश्रान्ता मातरम् राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
व्युष्टा विवस् pos=va,g=f,c=2,n=p,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s
विश्रान्ता विश्रम् pos=va,g=m,c=1,n=p,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan