Original

अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ २५ ॥

Segmented

अतर्पयत् सुदेवम् च गो सहस्रेण पार्थिवः प्रीतो दृष्ट्वा एव तनयाम् ग्रामेण द्रविणेन च

Analysis

Word Lemma Parse
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
सुदेवम् सुदेव pos=n,g=m,c=2,n=s
pos=i
गो गो pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तनयाम् तनया pos=n,g=f,c=2,n=s
ग्रामेण ग्राम pos=n,g=m,c=3,n=s
द्रविणेन द्रविण pos=n,g=n,c=3,n=s
pos=i