Original

देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।विधिना परेण कल्याणी दमयन्ती विशां पते ॥ २४ ॥

Segmented

देवताः पूजयामास ब्राह्मणांः च यशस्विनी विधिना परेण कल्याणी दमयन्ती विशाम् पते

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=2,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
ब्राह्मणांः ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s
कल्याणी कल्याण pos=a,g=f,c=1,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s