Original

सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।मातरं पितरं चैव सर्वं चैव सखीजनम् ॥ २३ ॥

Segmented

सर्वान् कुशलिनो दृष्ट्वा बान्धवान् दारकौ च तौ मातरम् पितरम् च एव सर्वम् च एव सखि-जनम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुशलिनो कुशलिन् pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
दारकौ दारक pos=n,g=m,c=2,n=d
pos=i
तौ तद् pos=n,g=m,c=2,n=d
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सखि सखी pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s