Original

ततः सा नचिरादेव विदर्भानगमच्छुभा ।तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥ २२ ॥

Segmented

ततः सा नचिराद् एव विदर्भान् अगमत् शुभा ताम् तु बन्धु-जनः सर्वः प्रहृष्टः प्रत्यपूजयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
नचिराद् नचिर pos=a,g=n,c=5,n=s
एव एव pos=i
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
अगमत् गम् pos=v,p=3,n=s,l=lun
शुभा शुभ pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
बन्धु बन्धु pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan