Original

बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप ।गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ २० ॥

Segmented

बाढम् इत्य् एव ताम् उक्त्वा हृष्टा मातृष्वसा नृप गुप्ताम् बलेन महता पुत्रस्य अनुमते ततः

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उक्त्वा वच् pos=vi
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
मातृष्वसा मातृष्वसृ pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
ततः ततस् pos=i