Original

राजा तु नैषधो नाम वीरसेनसुतो नलः ।भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ २ ॥

Segmented

राजा तु नैषधो नाम वीरसेन-सुतः नलः भार्या इयम् तस्य कल्याणी पुण्यश्लोकस्य धीमतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
नैषधो नैषध pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीरसेन वीरसेन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कल्याणी कल्याण pos=a,g=f,c=1,n=s
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s