Original

दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ १८ ॥

Segmented

दारकौ च हि मे नीतौ वसतस् तत्र बालकौ पित्रा विहीनौ शोक-आर्तौ मया च एव कथम् नु तौ

Analysis

Word Lemma Parse
दारकौ दारक pos=n,g=m,c=1,n=d
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
नीतौ नी pos=va,g=m,c=1,n=d,f=part
वसतस् वस् pos=v,p=3,n=d,l=lat
तत्र तत्र pos=i
बालकौ बालक pos=n,g=m,c=1,n=d
पित्रा पितृ pos=n,g=m,c=3,n=s
विहीनौ विहा pos=va,g=m,c=1,n=d,f=part
शोक शोक pos=n,comp=y
आर्तौ आर्त pos=a,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
कथम् कथम् pos=i
नु नु pos=i
तौ तद् pos=n,g=m,c=1,n=d