Original

अज्ञायमानापि सती सुखमस्म्युषितेह वै ।सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ १६ ॥

Segmented

अज्ञायमाना अपि सती सुखम् अस्मि उषिता इह वै सर्व-कामैः सु विहिता रक्ष्यमाणा सदा त्वया

Analysis

Word Lemma Parse
अज्ञायमाना अज्ञायमान pos=a,g=f,c=1,n=s
अपि अपि pos=i
सती अस् pos=va,g=f,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
उषिता वस् pos=va,g=f,c=1,n=s,f=part
इह इह pos=i
वै वै pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
सु सु pos=i
विहिता विधा pos=va,g=f,c=1,n=s,f=part
रक्ष्यमाणा रक्ष् pos=va,g=f,c=1,n=s,f=part
सदा सदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s