Original

तां प्रहृष्टेन मनसा दमयन्ती विशां पते ।अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ १५ ॥

Segmented

ताम् प्रहृष्टेन मनसा दमयन्ती विशाम् पते अभिवाद्य मातुः भगिनीम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रहृष्टेन प्रहृष् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan