Original

भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ १३ ॥

Segmented

भीमस्य राज्ञः सा दत्ता वीरबाहोः अहम् पुनः त्वम् तु जाता मया दृष्टा दशार्णेषु पितुः गृहे

Analysis

Word Lemma Parse
भीमस्य भीम pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
वीरबाहोः वीरबाहु pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
दशार्णेषु दशार्ण pos=n,g=m,c=7,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s