Original

भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ।अहं च तव माता च राजन्यस्य महात्मनः ।सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ १२ ॥

Segmented

भगिन्या दुहिता मे ऽसि पिप्लुना अनेन सूचिता अहम् च तव माता च राजन्यस्य महात्मनः सुते दशार्ण-अधिपतेः सुदाम्नः चारु-दर्शने

Analysis

Word Lemma Parse
भगिन्या भगिनी pos=n,g=f,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पिप्लुना पिप्लु pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सूचिता सूचय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
राजन्यस्य राजन्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुदाम्नः सुदामन् pos=n,g=m,c=6,n=s
चारु चारु pos=a,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s