Original

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ।उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥ ११ ॥

Segmented

पिप्लुम् दृष्ट्वा सुनन्दा च राज-माता च भारत रुदन्त्यौ ताम् परिष्वज्य मुहूर्तम् इव तस्थतुः उत्सृज्य बाष्पम् राज-माता इदम् राजमातेदम्

Analysis

Word Lemma Parse
पिप्लुम् पिप्लु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुनन्दा सुनन्दा pos=n,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
रुदन्त्यौ रुद् pos=va,g=f,c=1,n=d,f=part
ताम् तद् pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तस्थतुः स्था pos=v,p=3,n=d,l=lit
उत्सृज्य उत्सृज् pos=vi
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
राजमातेदम् ब्रू pos=v,p=3,n=s,l=lan