Original

स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत ।दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥ १० ॥

Segmented

स मलेन अपकृष्टेन पिप्लुस् तस्या व्यरोचत दमयन्त्यास् तदा व्यभ्रे नभसि इव निशाकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मलेन मल pos=n,g=m,c=3,n=s
अपकृष्टेन अपकृष् pos=va,g=m,c=3,n=s,f=part
पिप्लुस् पिप्लु pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
दमयन्त्यास् दमयन्ती pos=n,g=f,c=6,n=s
तदा तदा pos=i
व्यभ्रे व्यभ्र pos=a,g=n,c=7,n=s
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
निशाकरः निशाकर pos=n,g=m,c=1,n=s