Original

सुदेव उवाच ।विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः ।सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ १ ॥

Segmented

सुदेव उवाच विदर्भ-राजः धर्म-आत्मा भीमो भीम-पराक्रमः सुता इयम् तस्य कल्याणी दमयन्ती इति विश्रुता

Analysis

Word Lemma Parse
सुदेव सुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदर्भ विदर्भ pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कल्याणी कल्याण pos=a,g=f,c=1,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part