Original

स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् ।सायं सायं सदा चेमं श्लोकमेकं जगाद ह ॥ ९ ॥

Segmented

स तत्र निवसन् राजा वैदर्भीम् अनुचिन्तयन् सायम् सायम् सदा च इमम् श्लोकम् एकम् जगाद ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वैदर्भीम् वैदर्भी pos=n,g=f,c=2,n=s
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
सायम् साय pos=n,g=n,c=2,n=s
सायम् साय pos=n,g=n,c=2,n=s
सदा सदा pos=i
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i