Original

बृहदश्व उवाच ।एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः ।ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ ८ ॥

Segmented

बृहदश्व उवाच एवम् उक्तो नलस् तेन न्यवसत् तत्र पूजितः ऋतुपर्णस्य नगरे सह वार्ष्णेय-जीवलः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नलस् नल pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
ऋतुपर्णस्य ऋतुपर्ण pos=n,g=m,c=6,n=s
नगरे नगर pos=n,g=n,c=7,n=s
सह सह pos=i
वार्ष्णेय वार्ष्णेय pos=n,comp=y
जीवलः जीवल pos=n,g=m,c=1,n=s