Original

त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ ।एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ ७ ॥

Segmented

त्वाम् उपस्थास्यतः च इमौ नित्यम् वार्ष्णेय-जीवलौ एताभ्याम् रंस्यसे सार्धम् वस वै मयि बाहुक

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपस्थास्यतः उपस्था pos=v,p=3,n=d,l=lrt
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
वार्ष्णेय वार्ष्णेय pos=n,comp=y
जीवलौ जीवल pos=n,g=m,c=1,n=d
एताभ्याम् एतद् pos=n,g=m,c=3,n=d
रंस्यसे रम् pos=v,p=2,n=s,l=lrt
सार्धम् सार्धम् pos=i
वस वस् pos=v,p=2,n=s,l=lot
वै वै pos=i
मयि मद् pos=n,g=,c=7,n=s
बाहुक बाहुक pos=n,g=m,c=8,n=s