Original

स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥ ६ ॥

Segmented

स त्वम् आतिष्ठ योगम् तम् येन शीघ्रा हया मम भवेयुः अश्व-अध्यक्षः ऽसि वेतनम् ते शतम् शताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
योगम् योग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
अश्व अश्व pos=n,comp=y
अध्यक्षः अध्यक्ष pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
वेतनम् वेतन pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
शताः शत pos=n,g=m,c=1,n=p