Original

ऋतुपर्ण उवाच ।वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि ।शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ॥ ५ ॥

Segmented

ऋतुपर्ण उवाच वस बाहुक भद्रम् ते सर्वम् एतत् करिष्यसि शीघ्र-याने सदा बुद्धिः धीयते मे विशेषतः

Analysis

Word Lemma Parse
ऋतुपर्ण ऋतुपर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वस वस् pos=v,p=2,n=s,l=lot
बाहुक बाहुक pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
शीघ्र शीघ्र pos=a,comp=y
याने यान pos=n,g=n,c=7,n=s
सदा सदा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विशेषतः विशेषतः pos=i