Original

यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् ।सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥ ४ ॥

Segmented

यानि शिल्पानि लोके ऽस्मिन् यत् च अपि अन्यत् सु दुष्करम् सर्वम् यतिष्ये तत् कर्तुम् ऋतुपर्ण भरस्व माम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
शिल्पानि शिल्प pos=n,g=n,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
ऋतुपर्ण ऋतुपर्ण pos=n,g=m,c=8,n=s
भरस्व भृ pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s