Original

अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥ ३ ॥

Segmented

अर्थ-कृच्छ्रेषु च एव अहम् प्रष्टव्यो नैपुणेषु च अन्न-संस्कारम् अपि च जानामि अन्यैः विशेषतः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रष्टव्यो प्रच्छ् pos=va,g=m,c=1,n=s,f=krtya
नैपुणेषु नैपुण pos=n,g=n,c=7,n=p
pos=i
अन्न अन्न pos=n,comp=y
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अन्यैः अन्य pos=n,g=m,c=3,n=p
विशेषतः विशेषतः pos=i